Sunday, April 29, 2012

Sanskrit blog: So said Timmu the dull-headed


मूढतिम्मुरुवाच
कुरु किञ्चिदपि कर्म हस्तागतं तत्र
मास्त्वहं तृणमात्र इति कृपणचिन्ता ।
भुवनदेवालये नास्ति हीनं कर्म
स्थानमत्रास्ति तव मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಏನಾನುಮಂ ಮಾಡು ಕೈಗೆ ದೊರೆತುಜ್ಜುಗವ
ನಾನೇನು ಹುಲುಕಡ್ಡಿಯೆಂಬ ನುಡಿ ಬೇಡ |
ಹೀನಮಾವುದುಮಿಲ್ಲ ಜಗದ ಗುಡಿಯೂಳಿಗದಿ
ತಾಣ ನಿನಗಿಹುದಲ್ಲಿ ಮಂಕುತಿಮ್ಮ || 790
- - - - 

No comments:

Post a Comment